B 20-36(1) Vāriśāstra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 20/36
Title: Vāriśāstra
Dimensions: 31.5 x 5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 190
Acc No.: NAK 1/1633
Remarks:
Reel No. B 20-36 Inventory No.: 85323–85324
Title Vāriśāstra
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.5 x 5.0 cm
Binding Hole one in centre left
Folios 8
Lines per Folio 6
Foliation figures in middle left-hand and middle left-hand margins of the verso
Date of Copying NS 102
Place of Deposit NAK
Accession No. 1/1663
Manuscript Features
This is not a MTM.
Excerpts
«Beginning: »
❖ oṃ namo varuṇāya ||
brahmāviṣṇvīśvaraṃ rudraś candrasūryagrahaādiṣu |
devatānāñ ca sarveṣāṃ namaḥ sakrapuro[ga]māt ||
ṛgyajuḥ sāmātharvāṇāṃ ṣaḍaṅgasapadakramāt |
sāram uddhṛtya sarveṣāṃ vāriśāstraṃ pravakṣyate ||
tithinakṣatramāsaś ca dinaṃ lagnaṃ muhūrttakaṃ |
vāruṇeṣu ca ṛkṣeṣu saumyayogayuteṣu ca || (fol. 1v1–3)
«End: »
gṛhadroṇī tathā kuryād gṛhabhāgasuśobhanaṃ |
indravaruṇasomaś ca varjjayed uttarāmukhaṃ |
evaṃ viditvā bhagavāṃ sarasvatisutena tu |
garggeṇa muninā samyak jagacchreyorthakalpanāt |
uttarāva(!)stuvidyāyā vāriśāstram udāhṛtam |
dhanañ ca sukham āyuṣyaṃ svarggañ ca sulabhed iti (!) || ❁ || (fol. 8v4–6)
«Colophon: »
garggabhāṣītavāriśāstrasārā(!)śataka[ṃ] samāpta[ṃ] || ○ || samvat [[Image:]] vaiśākhaśukla dvādaśyāṃ budhadine | tatpuruṣarāśena likhitam iti || ❁ ||
❖ vajraṃ samastaratnānāṃ lokānām agnidaivataṃ |
++ nikhilabījānāṃ dhātūnāṃ halitālakam ||
†(udhayīnāṃ varaikaiva)† suhṛd evāśivāgame | (fol. 8v6–8)
Microfilm Details
Reel No. B 20/36
Date of Filming 13-09-1970
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 07-12-2009
Bibliography