B 20-36(1) Vāriśāstra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 20/36
Title: Vāriśāstra
Dimensions: 31.5 x 5 cm x 8 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 190
Acc No.: NAK 1/1633
Remarks:


Reel No. B 20-36 Inventory No.: 85323–85324

Title Vāriśāstra

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.5 x 5.0 cm

Binding Hole one in centre left

Folios 8

Lines per Folio 6

Foliation figures in middle left-hand and middle left-hand margins of the verso

Date of Copying NS 102

Place of Deposit NAK

Accession No. 1/1663

Manuscript Features

This is not a MTM.

Excerpts

«Beginning: »

❖ oṃ namo varuṇāya ||

brahmāviṣṇvīśvaraṃ rudraś candrasūryagrahaādiṣu |

devatānāñ ca sarveṣāṃ namaḥ sakrapuro[ga]māt ||

ṛgyajuḥ sāmātharvāṇāṃ ṣaḍaṅgasapadakramāt |

sāram uddhṛtya sarveṣāṃ vāriśāstraṃ pravakṣyate ||

tithinakṣatramāsaś ca dinaṃ lagnaṃ muhūrttakaṃ |

vāruṇeṣu ca ṛkṣeṣu saumyayogayuteṣu ca || (fol. 1v1–3)

«End: »

gṛhadroṇī tathā kuryād gṛhabhāgasuśobhanaṃ |

indravaruṇasomaś ca varjjayed uttarāmukhaṃ |

evaṃ viditvā bhagavāṃ sarasvatisutena tu |

garggeṇa muninā samyak jagacchreyorthakalpanāt |

uttarāva(!)stuvidyāyā vāriśāstram udāhṛtam |

dhanañ ca sukham āyuṣyaṃ svarggañ ca sulabhed iti (!) || ❁ || (fol. 8v4–6)

«Colophon: »

garggabhāṣītavāriśāstrasārā(!)śataka[ṃ] samāpta[ṃ] || ○ || samvat [[Image:]] vaiśākhaśukla dvādaśyāṃ budhadine | tatpuruṣarāśena likhitam iti || ❁ ||

❖ vajraṃ samastaratnānāṃ lokānām agnidaivataṃ |

++ nikhilabījānāṃ dhātūnāṃ halitālakam ||

†(udhayīnāṃ varaikaiva)† suhṛd evāśivāgame | (fol. 8v6–8)

Microfilm Details

Reel No. B 20/36

Date of Filming 13-09-1970

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-12-2009

Bibliography